No festivals today or in the next 14 days. 🎉
Durga Saptashati Chapter 7 (दुर्गा सप्तशति सप्तमोऽध्यायः) देवी माहात्म्यं
दुर्गा सप्तशति सप्तमोऽध्यायः (Durga Saptashati Chapter 7)
चंडमुंड वधो नाम सप्तमोध्यायः ॥
ध्यानं
ध्यायें रत्न पीठे शुककल पठितं श्रुण्वतीं श्यामलांगीं।
न्यस्तैकांघ्रिं सरोजे शशि शकल धरां वल्लकीं वाद यंतीं
कहलाराबद्ध मालां नियमित विलसच्चोलिकां रक्त वस्त्रां।
मातंगीं शंख पात्रां मधुर मधुमदां चित्रकोद्भासि भालां।
ऋषिरुवाच।
आज्ञप्तास्ते ततोदैत्या-श्चंडमुंडपुरोगमाः।
चतुरंगबलोपेता ययुरभ्युद्यतायुधाः॥1॥
ददृशुस्ते ततो देवी-मीषद्धासां व्यवस्थिताम्।
सिंहस्योपरि शैलेंद्र-शृंगे महतिकांचने॥2॥
तेदृष्ट्वातांसमादातु-मुद्यमंंचक्रुरुद्यताः
आकृष्टचापासिधरा-स्तथाऽन्ये तत्समीपगाः॥3॥
ततः कोपं चकारोच्चै-रंबिका तानरीन्प्रति।
कोपेन चास्या वदनं मषीवर्णमभूत्तदा॥4॥
भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम्।
काली कराल वदना विनिष्क्रांताऽसिपाशिनी ॥5॥
विचित्रखट्वांगधरा नरमालाविभूषणा।
द्वीपिचर्मपरीधाना शुष्कमांसाऽतिभैरवा॥6॥
अतिविस्तारवदना जिह्वाललनभीषणा।
निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥6॥
सा वेगेनाऽभिपतिता घूतयंती महासुरान्।
सैन्ये तत्र सुरारीणा-मभक्षयत तद्बलम् ॥8॥
पार्ष्णिग्राहांकुशग्राहि-योधघंटासमन्वितान्।
समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥9॥
तथैव योधं तुरगै रथं सारथिना सह।
निक्षिप्य वक्त्रे दशनैश्चर्वयत्यतिभैरवं ॥10॥
एकं जग्राह केशेषु ग्रीवायामथ चापरं।
पादेनाक्रम्यचैवान्यमुरसान्यमपोथयत् ॥11॥
तैर्मुक्तानिच शस्त्राणि महास्त्राणि तथासुरैः।
मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥12॥
बलिनां तद्बलं सर्वमसुराणां दुरात्मनां
ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ॥13॥
असिना निहताः केचित्केचित्खट्वांगताडिताः।
जग्मुर्विनाशमसुरा दंताग्राभिहतास्तथा ॥14॥
क्षणेन तद्भलं सर्व मसुराणां निपातितं।
दृष्ट्वा चंडोऽभिदुद्राव तां कालीमतिभीषणां ॥15॥
शरवर्षैर्महाभीमैर्भीमाक्षीं तां महासुरः।
छादयामास चक्रैश्च मुंडः क्षिप्तैः सहस्रशः ॥16॥
तानिचक्राण्यनेकानि विशमानानि तन्मुखम्।
बभुर्यथार्कबिंबानि सुबहूनि घनोदरं ॥17॥
ततो जहासातिरुषा भीमं भैरवनादिनी।
काली करालवदना दुर्दर्शशनोज्ज्वला ॥18॥
उत्थाय च महासिंहं देवी चंडमधावत।
गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥19॥
अथ मुंडोऽभ्यधावत्तां दृष्ट्वा चंडं निपातितम्।
तमप्यपात यद्भमौ सा खड्गाभिहतंरुषा ॥20॥
हतशेषं ततः सैन्यं दृष्ट्वा चंडं निपातितम्।
मुंडंच सुमहावीर्यं दिशो भेजे भयातुरम् ॥21॥
शिरश्चंडस्य काली च गृहीत्वा मुंड मेव च।
प्राह प्रचंडाट्टहासमिश्रमभ्येत्य चंडिकाम् ॥22॥
मया तवा त्रोपहृतौ चंडमुंडौ महापशू।
युद्धयज्ञे स्वयं शुंभं निशुंभं चहनिष्यसि ॥23॥
ऋषिरुवाच॥
तावानीतौ ततो दृष्ट्वा चंड मुंडौ महासुरौ।
उवाच कालीं कल्याणी ललितं चंडिका वचः ॥24॥
यस्माच्चंडं च मुंडं च गृहीत्वा त्वमुपागता।
चामुंडेति ततो लॊके ख्याता देवी भविष्यसि ॥25॥
॥ जय जय श्री मार्कंडेय पुराणे सावर्निके मन्वंतरे देवि महत्म्ये चंडमुंड वधो नाम सप्तमोध्याय समाप्तम् ॥
आहुति
ॐ क्लीं जयंती सांगायै सशक्तिकायै सपरिवारायै सवाहनायै काली चामुंडा देव्यै कर्पूर बीजाधिष्ठायै महाहुतिं समर्पयामि नमः स्वाहा ॥
Related to Durga
Navaratna Malika Stotram (नवरत्न मालिका स्तोत्रम्)
नवरत्न मालिका स्तोत्रम्: यह स्तोत्र नौ रत्नों की माला की प्रशंसा करता है।Stotra
Durga Suktam (दुर्गा सूक्तम्)
दुर्गा सूक्तम्(Durga Suktam) ओम् । जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः । स नः पर्-षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ अग्ने त्वं पारया नव्यो अस्मान्थ् स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवातोकाय तनयाय शंयः ॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरितातिपर्षि । अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ पृतना जितंग सहमानमुग्रमग्निंग हुवेम परमाथ्सधस्थात् । स नः पर्-षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः ॥ प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । स्वांचाऽग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥ गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसंचरेम । नाकस्य पृष्ठमभि संवंसानो वैष्णवीं लोक इह मादयंताम् ॥ ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥Sukt
Durga Saptashati Chapter 1 (दुर्गा सप्तशति प्रथमोऽध्यायः देवी माहात्म्यं)
दुर्गा सप्तशति प्रथमोऽध्यायः: यह देवी दुर्गा के माहात्म्य का वर्णन करने वाला पहला अध्याय है।Durga-Saptashati-Sanskrit
Durga Saptashati Chapter 13 (दुर्गा सप्तशति त्रयोदशोऽध्यायः) देवी माहात्म्यं
दुर्गा सप्तशति त्रयोदशोऽध्यायः: यह देवी दुर्गा के माहात्म्य का वर्णन करने वाला तेरहवां अध्याय है।Durga-Saptashati-Sanskrit
Durga saptashati(दुर्गा सप्तशती) 9 Chapter(नवाँ अध्याय)
दुर्गा सप्तशती एक हिन्दु धार्मिक ग्रन्थ है जिसमें राक्षस महिषासुर पर देवी दुर्गा की विजय का वर्णन है। दुर्गा सप्तशती को देवी महात्म्य, चण्डी पाठ के नाम से भी जाना जाता है। इसमें 700 श्लोक हैं, जिन्हें 13 अध्यायों में बाँटा गया है। दुर्गा सप्तशती का नवम अध्याय "निशुम्भ वध" पर आधारित है।Durga-Saptashati
Shri Kamakhya Devi Kavacham (श्री कामाख्या देवी कवचम्)
shri Kamakhya kavachaShri Kamakhya Kavacha (श्री कामाख्या कवच) आज हर व्यक्ति उन्नति, यश, वैभव, कीर्ति और धन-संपदा प्राप्त करना चाहता है, वह भी बिना किसी बाधा के। Maa Kamakhya Devi का कवच पाठ करने से सभी Obstacles समाप्त हो जाते हैं, और साधक को Success तथा Prosperity प्राप्त होती है। यदि आप अपने जीवन में मनोकामना पूर्ति चाहते हैं, तो इस कवच का नियमित पाठ करें। यह Maa Kamakhya की Divine Protection प्रदान करता है और जीवन से Negative Energies तथा दुर्भाग्य को दूर करता है।Kavacha
Nava Durga Stotram (नव दुर्गा स्तोत्रम्)
नवदुर्गा स्तोत्रम Hindu Devotional Hymn है, जिसमें Maa Durga के नौ रूपों की Sacred Worship की जाती है। यह स्तोत्र Navratri Festival के दौरान विशेष रूप से पाठ किया जाता है। Spiritual Seekers के लिए यह Divine Energy Invocation का स्रोत है। इसका नियमित पाठ Negativity Removal और Success & Protection प्रदान करता है। Vedic Scriptures में इसे Shakti Mantra के रूप में वर्णित किया गया है। Chanting Benefits में Karma Purification और Positive Vibrations शामिल हैं। Devotional Recitation से भक्त को Inner Strength & Blessings प्राप्त होती हैं।Stotra
Durga Saptashati Chapter 11 (दुर्गा सप्तशति एकादशोऽध्यायः) देवी माहात्म्यं
दुर्गा सप्तशति एकादशोऽध्यायः: यह देवी दुर्गा के माहात्म्य का वर्णन करने वाला ग्यारहवां अध्याय है।Durga-Saptashati-Sanskrit