No festivals today or in the next 14 days. 🎉
Uddhava Gita - Chapter 10 (उद्धवगीता - दशमोऽध्यायः)
उद्धवगीता - दशमोऽध्यायः (Uddhava Gita - Chapter 10)
अथ दशमोऽध्यायः ।
श्रीभगवान् उवाच ।
मया उदितेषु अवहितः स्वधर्मेषु मदाश्रयः ।
वर्णाश्रमकुल आचारं अकामात्मा समाचरेत् ॥ 1॥
अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् ।
गुणेषु तत्त्वध्यानेन सर्वारंभविपर्ययम् ॥ 2॥
सुप्तस्य विषयालोकः ध्यायतः वा मनोरथः ।
नानामकत्वात् विफलः तथा भेदात्मदीः गुणैः ॥ 3॥
निवृत्तं कर्म सेवेत प्रवृत्तं मत्परः त्यजेत् ।
जिज्ञासायां संप्रवृत्तः न अद्रियेत् कर्म चोदनाम् ॥ 4॥
यमानभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् ।
मदभिज्ञं गुरं शांतं उपासीत मदात्मकम् ॥ 5॥
अमान्यमत्सरः दक्षः निर्ममः दृढसौहृदः ।
असत्वरः अर्थजिज्ञासुः अनसूयौः अमोघवाक् ॥ 6॥
जायापत्यगृहक्षेत्रस्वजनद्रविण आदिषु ।
उदासीनः समं पश्यन् सर्वेषु अर्थं इव आत्मनः ॥ 7॥
विलक्षणः स्थूलसूक्ष्मात् देहात् आत्मेक्षिता स्वदृक् ।
यथाग्निः दारुणः दाह्यात् दाहकः अन्यः प्रकाशकः ॥ 8॥
निरोध उत्पत्ति अणु बृहन् नानात्वं तत्कृतान् गुणान् ।
अंतः प्रविष्टः आधत्तः एवं देहगुणान् परः ॥ 9॥
यः असौ गुणैः विरचितः देहः अयं पुरुषस्य हि ।
संसारः तत् निबंधः अयं पुंसः विद्यात् छिदात्मनः ॥ 10॥
तस्मात् जिज्ञासया आत्मानं आत्मस्थं परम् ।
संगम्य निरसेत् एतत् वस्तुबुद्धिं यथाक्रमम् ॥ 11॥
आचार्यः अरणिः आद्यः स्यात् अंतेवासि उत्तर अरणिः ।
तत् संधानं प्रवचनं विद्या संधिः सुखावहः ॥ 12॥
वैशारदी सा अतिविशुद्धबुद्धिः
धुनोति मायां गुणसंप्रसूताम् ।
गुणान् च संदह्य यत् आत्मं एतत्
स्वयं च शाम्यति असमिद् यथा अग्निः ॥ 13॥
अथ एषां कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः ।
नानात्वं अथ नित्यत्वं लोककालागम आत्मनाम् ॥ 14॥
मन्यसे सर्वभावानां संस्था हि औत्पत्तिकी यथा ।
तत् तत् आकृतिभेदेन जायते भिद्यते च धीः ॥ 15॥
एवं अपि अंग सर्वेषां देहिनां देहयोगतः ।
काल अवयवतः संति भावा जन्मादयोः असकृत् ॥ 16॥
अत्र अपि कर्मणां कर्तुः अस्वातंत्र्यं च लक्ष्यते ।
भोक्तुः च दुःखसुखयोः कः अन्वर्थः विवशं भजेत् ॥ 17॥
न देहिनां सुखं किंचित् विद्यते विदुषां अपि ।
तथा च दुःखं मूढानां वृथा अहंकरणं परम् ॥ 18॥
यदि प्राप्तिं विघातं च जानंति सुखदुःखयोः ।
ते अपि अद्धा न विदुः योगं मृत्युः न प्रभवेत् यथा ॥ 19॥
कः अन्वर्थः सुखयति एनं कामः वा मृत्युः अंतिके ।
आघातं नीयमानस्य वध्यसि एव न तुष्टिदः ॥ 20॥
श्रुतं च दृष्टवत् दुष्टं स्पर्धा असूया अत्ययव्ययैः ।
बहु अंतराय कामत्वात् कृषिवत् च अपि निष्फलम् ॥ 21॥
अंतरायैः अविहतः यदि धर्मः स्वनुष्ठितः ।
तेनापि निर्जितं स्थानं यथा गच्छति तत् श्रुणु ॥ 22॥
इष्त्वा इह देवताः यज्ञैः स्वर्लोकं याति याज्ञिकः ।
भुंजीत देववत् तत्र भोगान् दिव्यान् निज अर्जितान् ॥ 23॥
स्वपुण्य उपचिते शुभ्रे विमानः उपगीयते ।
गंधर्वैः विहरन्मध्ये देवीनां हृद्यवेषधृक् ॥ 24॥
स्त्रीभिः कामगयानेन किंकिणीजालमालिना ।
क्रीडन् न वेद आत्मपातं सुराक्रीडेषु निर्वृतः ॥ 25॥
तावत् प्रमोदते स्वर्गे यावत् पुण्यं समाप्यते ।
क्षीणपुण्यः पतति अर्वाक् अनिच्छन् कालचालितः ॥ 26॥
यदि अधर्मरतः संगात् असतां वा अजितेंद्रियः ।
कामात्मा कृपणः लुब्धः स्त्रैणः भूतविहिंसकः ॥ 27॥
पशून् अविधिना आलभ्य प्रेतभूतगणान् यजन् ।
नरकान् अवशः जंतुः गत्वा याति उल्बणं तमः ॥ 28॥
कर्माणि दुःख उदर्काणि कुर्वन् देहेन तैः पुनः ।
देहं आभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ 29॥
लोकानां लोक पालानां मद्भयं कल्पजीविनाम् ।
ब्रह्मणः अपि भयं मत्तः द्विपराधपर आयुषः ॥ 30॥
गुणाः सृजंति कर्माणि गुणः अनुसृजते गुणान् ।
जीवः तु गुणसंयुक्तः भुंक्ते कर्मफलानि असौ ॥ 31॥
यावत् स्यात् गुणवैषम्यं तावत् नानात्वं आत्मनः ।
नानात्वं आत्मनः यावत् पारतंत्र्यं तदा एव हि ॥ 32॥
यावत् अस्य अस्वतंत्रत्वं तावत् ईश्वरतः भयम् ।
यः एतत् समुपासीरन् ते मुह्यंति शुचार्पिताः ॥ 33॥
कालः आत्मा आगमः लोकः स्वभावः धर्मः एव च ।
इति मां बहुधा प्राहुः गुणव्यतिकरे सति ॥ 34॥
उद्धवः उवाच ।
गुणेषु वर्तमानः अपि देहजेषु अनपावृताः ।
गुणैः न बध्यते देही बध्यते वा कथं विभो ॥ 35॥
कथं वर्तेत विहरेत् कैः वा ज्ञायेत लक्षणैः ।
किं भुंजीत उत विसृजेत् शयीत आसीत याति वा ॥ 36॥
एतत् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर ।
नित्यमुक्तः नित्यबद्धः एकः एव इति मे भ्रमः ॥ 37॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां
संहितायामेकादशस्कंधे भगवदुद्धवसंवादे
दशमोऽध्यायः ॥
Related to Krishna
Shrimad Bhagwad Gita Parayaan - Chapter 18 (श्रीमद्भगवद्गीता पारायण - अष्टादशोऽध्यायः)
श्रीमद्भगवद्गीता का अष्टादशो अध्याय मोक्षसंन्यास योग के नाम से जाना जाता है, जिसमें भगवान कृष्ण मोक्ष और संन्यास की महिमा की व्याख्या करते हैं।Shrimad-Bhagwad-Gita-Parayaan
Aarti Shri Krishna Kanhaiya ki (श्री कृष्ण कन्हैया की आरती)
आरती श्री Krishna Kanhaiya की भगवान श्रीकृष्ण की divine glory और leela का गुणगान करती है। यह आरती उनके devotees को love, joy और spiritual enlightenment का अनुभव कराती है। Hindu religion में श्रीकृष्ण को God of love, compassion और dharma restoration का प्रतीक माना गया है। इस आरती का गान भक्तों के heart को positivity, peace और blessings से भर देता है। श्रीकृष्ण की पूजा troubles दूर करने और life में prosperity और happiness लाने के लिए की जाती है।Arti
Krishnashtakam (कृष्णाष्टकम्)
आदि शंकराचार्य द्वारा रचित "श्री कृष्णाष्टकम्" (Sri Krishnastakam/ श्रीकृष्णाष्टकम्) भगवान श्री कृष्ण के दिव्य गुणों और लीलाओं का सुंदर रूप से वर्णन करता है। इसमें कृष्ण के मोहक रूप, दयालु कर्म और उनके भक्तों पर फैलने वाली आनंद की बात की गई है। ये श्लोक केवलStotra
Bhagavad Gita First Chapter (भगवद गीता-पहला अध्याय)
भगवद गीता के पहले अध्याय का नाम "अर्जुन विषाद योग" या "अर्जुन के शोक का योग" है। यहाँ अधिक दर्शन नहीं है, लेकिन यह मानव व्यक्तित्व के बारे में मूल्यवान अंतर्दृष्टि प्रदान करता है।Bhagwat-Gita
Sudarshan Shatkam (सुदर्शन षट्कम्)
सुदर्शन षट्कम् भगवान विष्णु के सुदर्शन चक्र की महिमा और उसकी शक्तियों का वर्णन करता है।Shatakam
Shrimad Bhagwad Gita Parayaan - Chapter 11 (श्रीमद्भगवद्गीता पारायण - एकादशोऽध्यायः)
श्रीमद्भगवद्गीता पारायण के एकादशोऽध्याय में कृष्ण ने अर्जुन को विश्वरूप दर्शन का महत्व समझाया है।Shrimad-Bhagwad-Gita-Parayaan
Shri Krishna Ashtakam (श्री कृष्णाष्टकम्)
श्रीकृष्ण को भगवान विष्णु का आठवां अवतार माना जाता है। पुराणों के अनुसार इनका जन्म द्वापर युग में माना गया है। भगवान कृष्ण को प्रसन्न करने के लिए लोग उनकी पूजा करते है उन्हे माखन खिलाते है। इन्हे श्रीकृष्ण अष्टकम् का पाठ करके भी प्रसन्न किया जा सकता है। रोज श्रीकृष्ण अष्टकम पढ़ने पर विशेष पुण्य लाभ मिलता है। भगवान के इस पाठ को करने वाले मनुष्य का जीवन में कभी कोई कार्य नहीं रुकता और उसे हमेशा विजय की प्राप्ति होती है। नियमित रूप से यदि कोई व्यक्ति श्रीकृष्ण अष्टकम् का पाठ करता है तो भगवान उस पर अपनी कृपा दृष्टी बनाएं रखते है और वह हमेशा विजयी रहता है।Ashtakam
Panduranga Ashtkam (श्री पांडुरंग अष्टकम्)
श्री पांडुरंग अष्टकम् भगवान विट्ठल की स्तुति करने वाला एक महत्वपूर्ण स्तोत्र है। यह स्तोत्र भक्तों को पांडुरंग की कृपा और भक्ति का अनुभव करने में मदद करता है।Ashtakam